B 61-19 Ātmabodha(prakaraṇa)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 61/19
Title: Ātmabodha[prakaraṇa]
Dimensions: 25 x 11.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1394
Remarks:
Reel No. B 61-19 Inventory No. 5279
Reel No.: B 61/19
Title Ātmabodha[prakaraṇa]
Remarks comments Dīpikāṭīkā by Śrīrāmanārāyaṇa
Author Śaṃkarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devnagari
Material Indian paper
State complete
Size 25.3 x 11.0 cm
Folios 9
Lines per Folio 11
Foliation figures in the both margin of the verso
Place of Deposit NAK
Accession No. 4/1394
Manuscript Features
Marginal Title ĀººBoºº in the left margins of verso
Corrections added on margins
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ
nānopādhivaśād eva jātivarṇāśramādayaḥ
ātmanyāropitās toye rasavarṇādibhedavat 1
śatamakhapūjitapādaṃ śatamakhamanasopyagocarākāram,
vikasitapaṅkajanetram umācchaṅkam āśraye śaṃbhum 2 (fol. 1v1–2)
śrīgaṇeśāya namaḥ
tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇām,
mumukṣuṇām apekṣoyam ātmabodo vidhīyate 1
bodhonyasādhanebhyo hi sākṣān mokṣaikasādhanam
pākasya vahnivad jñānaṃ vināmokṣo na siddhyati 2 (fol. 1v6–7)
End
digdeśakālādyanapekṣasarvagaṃ śītādi hṛn-nityanirañjanañ ca,
yaḥ svātmatīrthaṃ bhajate viniṣkriyaḥ sa sarvavit sarvagato ʼmṛtaṃ bhavet 68 (fol. 9v4–5)
digdeśeti tīrthāntaraṃ svaphalodbhavakarmaṇi purvādi dik śucipradeśaprātarmadhyāhnādikālāpekṣaṃ svātmatīrthan tu tad anapekṣaṃ, tīrthāntaraṃ kvacid deśasthaṃ yatrādyapekṣam etat tu sarvagaṃ tat tu śītādināpīdakam etat tu dehādyadhyāsabādhena śītādi hṛtatantupaṅkādi malavyāptam etat tu nityaniraṃjanaṃ tat tu bhajane snānādi kriyāpekṣam, etat tu yo viniṣkriya eva bhajate ʼśane tīrthāntaravat svātmaṃ naśvaraṃ phalaṃ labhate, kintu yaḥ sarvavit sarvagato ʼmṛto viṣṇusvarūpa eva bhavet 68
natvā harin tat padayor nīrājanatayārpitā
dīpikātmaprabodhasyālocyā bhaktaistamopahā 1 ❁ (fol. 9v1–8)
Colophon
iti śrīparamahaṃsaparivrājakācāryagovindabhagavatapūjyapādaśiṣya śrīmac-chaṃkarācāryaviracitam ātmabodhākhyaṃ prakaraṇam sampūrṇam, śrīmahāgaṇādhipataye namaḥ (fol. 9v5–6)
iti śrīcandrabhāgākhya viṣṇusakhyāpanna śrīrāmanārāyaṇaviracitātmabodhapradīpikākhyā samāptim agamat śrīmahāgaṇādhipataye namaḥ ❁ śrīmahākālikāyai namah ❁ śrīmahāsarasvatyai ❁ śrīmahālakṣmyai namaḥ ❁ (fol. 9v8–9)
Microfilm Details
Reel No. B 61/19
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by MS\SG
Date 24-2-2004
Bibliography